The Tower of Babel (Genesis 11: 1-9)

संस्कृतम् (Sanskrit)

1848 version

  1. १ पूर्व्वं वसुधास्थितानां सर्व्वेषां लोकानाम् एकैव भाषा एकमेवोच्चारणम् आसीत् ।
  2. २ पश्चात् लोकाः पूर्व्वदिशि भ्रमन्तः शिनियरो देशस्य प्रान्तरमेकं प्राप्य तत्र न्यूषुः ।
  3. ३ तदा परस्परं मन्त्रयाञ्चक्रुः च्यागच्छत, वयं इष्टकानि निम्मीय वहिना दाहयामः एतेन तेषां पाषाणानां विनि मयात् इष्टकानि बभूवुः चूर्णस्य विनिमयाच शिलाजतु बभूव ।
  4. ४ ततः परं कथयामासुः आगच्छत, वयं खायें नगरमेकं गगणस्पर्शि प्रोच्च गृह मेकञ्च निर्मिमीमहे; ततोऽस्माकं कीर्त्ति भविष्यति किञ्च वयं सर्व्वस्यां पृथिव्यां न विकारिष्यामहे ।
  5. ५ अनन्तरं ते मानुषा यन्नगरं गृहच निर्मिमते, तद् वीक्षितुं परमेश्वरोऽवरुरोह ।
  6. ६ परमेश्वरः कथयामास, पश्यत, सर्व्वेषाम् एतेषाम् एका जातिः भाषा चैषाम् एका, ते कर्म्मण्य स्मिन् प्रवर्त्तन्ते ; इदानीं यद्यत् कर्त्तुमिच्छन्ति, तस्मात् न निवर्त्तिव्यन्ते ।
  7. ७ च्यतस्ते केपि केषामपि भाषां बोडुं न शक्नुयुः तदर्थम् आगच्छत वयं व्यधस्तत्र गत्वा तेषां भाषाया भेदं जनयाम ।
  8. ८ इत्यं परमेश्वरेण ते मेदिन्याः सर्व्वदिक्षु व्यकीर्य्यन्त ते च नगरनिम्मीणात् न्यवर्त्तन्त ।
  9. ९ इति कारणात् तस्या नगर्य्या नाम बाबिल् ( अर्थतो भेद ) इत्यभवत्; यतः परमेश्वरेण सर्वस्या मेदिन्या भाषाभेदं जनयित्वा तस्मात् स्थानात् सर्वस्यां मह्यां व्यकीर्य्यन्त ।

Source: The Holy Bible in the Sanskrit Language, Vol. 1, Calcutta 1848

Transliteration

  1. pūrvvaṃ vasudhāsthitānāṃ sarvveṣāṃ lokānām ekaiva bhāṣā ekamevoccāraṇam āsīt.
  2. paścāt lokāḥ pūrvvadiśi bhramantaḥ śiniyaro deśasya prāntaramekaṃ prāpya tatra nyūṣuḥ.
  3. tadā parasparaṃ mantrayāñcakruḥ cyāgacchata, vayaṃ iṣṭakāni nimmīya vahinā dāhayāmaḥ etena teṣāṃ pāṣāṇānāṃ vini mayāt iṣṭakāni babhūvuḥ cūrṇasya vinimayāca śilājatu babhūva.
  4. tataḥ paraṃ kathayāmāsuḥ āgacchata, vayaṃ khāyeṃ nagaramekaṃ gagaṇasparśi procca gṛha mekañca nirmimīmahe; tato'smākaṃ kīrtti bhaviṣyati kiñca vayaṃ sarvvasyāṃ pṛthivyāṃ na vikāriṣyāmahe.
  5. anantaraṃ te mānuṣā yannagaraṃ gṛhaca nirmimate, tad vīkṣituṃ parameśvaro'varuroha.
  6. parameśvaraḥ kathayāmāsa, paśyata, sarvveṣām eteṣām ekā jātiḥ bhāṣā caiṣām ekā, te karmmaṇya smin pravarttante; idānīṃ yadyat karttumicchanti, tasmāt na nivarttivyante.
  7. cyataste kepi keṣāmapi bhāṣāṃ boḍuṃ na śaknuyuḥ tadartham āgacchata vayaṃ vyadhastatra gatvā teṣāṃ bhāṣāyā bhedaṃ janayāma.
  8. ityaṃ parameśvareṇa te medinyāḥ sarvvadikṣu vyakīryyanta te ca nagaranimmīṇāt nyavarttanta.
  9. iti kāraṇāt tasyā nagaryyā nāma bābil (arthato bheda) ityabhavat; yataḥ parameśvareṇa sarvasyā medinyā bhāṣābhedaṃ janayitvā tasmāt sthānāt sarvasyāṃ mahyāṃ vyakīryyanta.

Contributed by Wolfgang Kuhl and Corey Murray

Sanskrit Bibles
https://www.bible.com/languages/san

Information about Sanskrit | Phrases | Numbers | Tower of Babel | Writing systems for Sanskrit: Devanagari, Bhaiksuki, Brahmi, Galik, Grantha, Gupta, Kadamba, Kharosthi, Nandinagari, Sharda, Siddham, Thai, Tibetan

Tower of Babel in Indo-Aryan languages

Assamese, Awadhi, Bengali, Fijian Hindi, Gilaki, Gujarati, Hindi, Konkani, Maldivian, Marathi, Nepali, Odia, Punjabi, Romani, Sanskrit, Sarnámi Hindustani, Sinhala, Sylheti, Urdu

Other Tower of Babel translations

By language | By language family

[top]


Green Web Hosting - Kualo

Why not share this page:

 

The Fastest Way to Learn Korean with KoreanClass101

If you like this site and find it useful, you can support it by making a donation via PayPal or Patreon, or by contributing in other ways. Omniglot is how I make my living.

 

Note: all links on this site to Amazon.com, Amazon.co.uk and Amazon.fr are affiliate links. This means I earn a commission if you click on any of them and buy something. So by clicking on these links you can help to support this site.

Get a 30-day Free Trial of Amazon Prime (UK)

If you're looking for home or car insurance in the UK, why not try Policy Expert?

[top]

iVisa.com