Sanskrit numbers

How to count in Sanskrit (संस्कृतम्), a classical language of India, which is still used as a religious and ceremonial language, and as a spoken language to some extent. These numbers are shown in the Devanagari alphabet, the most common way to write Sanskrit.

If any of the numbers are links, you can hear a recording by clicking on them. If you can provide recordings, please contact me.

Numerals Cardinal numbers Ordinal numbers
0 (०) शून्य (śūnya)
1 (१) एक (eka) प्रथम (prathama)
अग्रिम (agrima)
आदिम (ādima)
2 (२) द्वि (dvi) द्वितीय (dvitīya)
3 (३) त्रि (tri) तृतीय (tṛtīya)
4 (४) चतुर् (catur) चतुर्थ (caturtha)
5 (५) पञ्चन् (pañcan) पञ्चम (pañcama)
6 (६) षष् (ṣaṣ) षष्ठ (ṣaṣṭha)
7 (७) सप्त (sapta) सप्तम (saptama)
8 (८) अष्ट (aṣṭa) अष्टम (aṣṭama)
9 (९) नव (nava) नवम (navama)
10 (१०) दश (daśa) दशम (daśama)
11 (११) एकादश (ekādaśa) एकादश (ekādaśa)
12 (१२) द्वादश (dvādaśa) द्वादश (dvādaśa)
13 (१३) त्रयोदश (trayodaśa) त्रयोदश (trayodaśa)
14 (१४) चतुर्दश (caturdaśa) चतुर्दश (caturdaśa)
15 (१५) पञ्चदश (pañcadaśa) पञ्चदश (pañcadaśa)
16 (१६) षोडश (ṣoḍaśa) षोडश (ṣoḍaśa)
17 (१७) सप्तदश (saptadaśa) सप्तदश (saptadaśa)
18 (१८) अष्टादश (aṣṭādaśa) अष्टादश (aṣṭādaśa)
19 (१९) नवदश (navadaśa)
एकोनविंशति (ekonaviṁśati)
ऊनविंशति (ūnaviṁśati)
एकान्नविंशति (ekānnaviṁśati)
नवदश (navadaśa)
20 (२०) विंशति (viṁśati) विंश (viṁśa)
21 (२१) एकविंशति (ekaviṁśati) एकविंश (ekaviṁśa)
22 (२२) द्वाविंशति (dvāviṁśati) द्वाविंश (dvāviṁśa)
23 (२३) त्रयोविंशति (trayoviṁśati) त्रयोविंश (trayoviṁśa)
24 (२४) चतुर्विंशति (caturviṁśati) चतुर्विंश (caturviṁśa)
25 (२५) पञ्चविंशति (pañcaviṁśati) पञ्चविंश (pañcaviṁśa)
26 (२६) षड्विंशति (ṣaḍviṁśati) षड्विंश (ṣaḍviṁśa)
27 (२७) सप्तविंशति (saptaviṁśati) सप्तविंश (saptaviṁśa)
28 (२८) अष्टाविंशति (aṣṭāviṁśati) अष्टाविंश (aṣṭāviṁśa)
29 (२९) नवविंशति (navaviṁśati)
एकोनत्रिंशत् (ekonatriṁśat)
ऊनत्रिंशत् (ūnatriṁśat)
एकान्नत्रिंशत् (ekānnatriṁśat)
नवविंश (navaviṁśa)
30 (३०) त्रिंशति (triṁśati) त्रिंश (triṁśa)
31 (३१) एकत्रिंशत् (ekatriṁśat) एकत्रिंश (ekatriṁśa)
32 (३२) द्वात्रिंशत् (dvātriṁśat) द्वात्रिंश (dvātriṁśa)
33 (३३) त्रयस्त्रिंशत् (trayastriṁśat) त्रयस्त्रिंश (trayastriṁśa)
34 (३४) चतुस्त्रिंशत् (catustriṁśat) चतुस्त्रिंश (catustriṁśa)
35 (३५) पञ्चत्रिंशत् (pañcatriṁśat) पञ्चत्रिंश (pañcatriṁśa)
36 (३६) षट्त्रिंशत् (ṣaṭtriṁśat) षट्त्रिंश (ṣaṭtriṁśa)
37 (३७) सप्तत्रिंशत् (saptatriṁśat) सप्तत्रिंश (saptatriṁśa)
38 (३८) अष्टात्रिंशत् (aṣṭātriṁśat) अष्टात्रिंश (aṣṭātriṁśa)
39 (३९) नवत्रिंशत् (navatriṁśat)
एकोनचत्वारिंशत् (ekonacatvāriṁśat)
ऊनचत्वारिंशत् (ūnacatvāriṁśat)
एकान्नचत्वारिंशत् (ekānnacatvāriṁśat)
नवत्रिंश (navatriṁśa)
40 (४०) चत्वारिंशति (catvāriṁśati) चत्वारिंश (catvāriṁśa)
41 (४१) एकचत्वारिंशत् (ekacatvāriṁśat) एकचत्वारिंश (ekacatvāriṁśa)
42 (४२) द्वाचत्वारिंशत् (dvācatvāriṁśat) द्वाचत्वारिंश (dvācatvāriṁśa)
43 (४३) त्रयश्चत्वारिंशत् (trayaścatvāriṁśat)
त्रिचत्वारिंशत् (tricatvāriṁśat)
त्रयश्चत्वारिंश (trayaścatvāriṁśa)
44 (४४) चतुश्चत्वारिंशत् (catuścatvāriṁśat) चतुश्चत्वारिंश (catuścatvāriṁśa)
45 (४५) पञ्चचत्वारिंशत् (pañcacatvāriṁśat) पञ्चचत्वारिंश (pañcacatvāriṁśa)
46 (४६) षट्चत्वारिंशत् (ṣaṭcatvāriṁśat) षट्चत्वारिंश (ṣaṭcatvāriṁśa)
47 (४७) सप्तचत्वारिंशत् (saptacatvāriṁśat) सप्तचत्वारिंश (saptacatvāriṁśa)
48 (४८) अष्टाचत्वारिंशत् (aṣṭācatvāriṁśat)
अष्टचत्वारिंशत् (aṣṭacatvāriṁśat)
अष्टाचत्वारिंश (aṣṭācatvāriṁśa)
49 (४९) नवचत्वारिंशत् (navacatvāriṁśat)
एकोनपञ्चाशत् (ekonapañcāśat)
ऊनपञ्चाशत् (ūnapañcāśat)
एकान्नपञ्चाशत् (ekānnapañcāśat)
नवचत्वारिंश (navacatvāriṁśa)
50 (५०) पञ्चाशत (pañcāśat) पञ्चाश (pañcāśa)
51 (५१) एकपञ्चाशत् (ekapañcāśat) एकपञ्चाश (ekapañcāśa)
52 (५२) द्वापञ्चाशत् (dvāpañcāśat)
द्विपञ्चाशत् (dvipañcāśat)
द्वापञ्चाश (dvāpañcāśa)
53 (५३) त्रयःपञ्चाशत् (trayaḥpañcāśat)
त्रिपञ्चाशत् (tripañcāśat)
त्रयःपञ्चाश (trayaḥpañcāśa)
54 (५४) चतुःपञ्चाशत् (catuḥpañcāśat) चतुःपञ्चाश (catuḥpañcāśa)
55 (५५) पञ्चपञ्चाशत् (pañcapañcāśat) पञ्चपञ्चाश (pañcapañcāśa)
56 (५६) षट्पञ्चाशत् (ṣaṭpañcāśat) षट्पञ्चाश (ṣaṭpañcāśa)
57 (५७) सप्तपञ्चाशत् (saptapañcāśat) सप्तपञ्चाश (saptapañcāśa)
58 (५८) अष्टापञ्चाशत् (aṣṭāpañcāśat)
अष्टपञ्चाशत् (aṣṭapañcāśat)
अष्टापञ्चाश (aṣṭāpañcāśa)
59 (५९) नवपञ्चाशत् (navapañcāśat)
एकोनषष्टि (ekonaṣaṣṭi)
ऊनषष्टि (ūnaṣaṣṭi)
एकान्नषष्टि (ekānnaṣaṣṭi)
नवपञ्चाश (navapañcāśa)
60 (६०) षष्टि (ṣaṣṭi) षष्टितम (ṣaṣṭitama)
61 (६९) एकषष्टि (ekaṣaṣṭi) एकषष्ट (ekaṣaṣṭa)
62 (६२) द्वाषष्टि (dvāṣaṣṭi)
द्विषष्टि (dviṣaṣṭi)
द्वाषष्ट (dvāṣaṣṭa)
63 (६३) त्रयःषष्टि (trayaḥṣaṣṭi)
त्रिषष्टि (triṣaṣṭi)
त्रयःषष्ट (trayaḥṣaṣṭa)
64 (६४) चतुष्षष्टि (catuṣṣaṣṭi) चतुष्षष्ट (catuṣṣaṣṭa)
65 (६५) पञ्चषष्टि (pañcaṣaṣṭi) पञ्चषष्ट (pañcaṣaṣṭa)
66 (६६) षट्षष्टि (ṣaṭṣaṣṭi) षट्षष्ट (ṣaṭṣaṣṭa)
67 (६७) सप्तषष्टि (saptaṣaṣṭi) सप्तषष्ट (saptaṣaṣṭa)
68 (६८) अष्टाषष्टि (aṣṭāṣaṣṭi)
अष्टषष्टि (aṣṭaṣaṣṭi)
अष्टाषष्ट (aṣṭāṣaṣṭa)
69 (६९) नवषष्टि (navaṣaṣṭi)
एकोनसप्तति (ekonasaptati)
ऊनसप्तति (ūnasaptati)
एकान्नसप्तति ( (ekānnasaptati)
नवषष्ट (navaṣaṣṭa)
70 (७०) सप्तति (saptati) सप्ततितम (saptatitama)
71 (७१) एकसप्तति (ekasaptati) एकसप्तत (ekasaptata)
72 (७२) द्वासप्तति (dvāsaptati)
द्विसप्तति (dvisaptati)
द्वासप्तत (dvāsaptata)
73 (७३) त्रयस्सप्तति (trayassaptati)
त्रिसप्तति (trisaptati)
त्रयस्सप्तत (trayassaptata)
74 (७४) चतुस्सप्तति (catussaptati) चतुस्सप्तत (catussaptata)
75 (७५) पञ्चसप्तति (pañcasaptati) पञ्चसप्तत (pañcasaptatá)
76 (७६) षट्सप्तति (ṣaṭsaptati) षट्सप्तत (ṣaṭsaptatá)
77 (७७) सप्तसप्तति (saptasaptati) सप्तसप्तत (saptasaptatá)
78 (७८) अष्टासप्तति (aṣṭāsaptati)
अष्टसप्तति (aṣṭasaptati)
अष्टासप्तत (aṣṭāsaptatá)
79 (७९) नवसप्तति (navasaptati)
एकोनाशीति (ekonāśīti)
ऊनाशीति (ūnāśīti)
एकान्नाशीति
नवसप्तत (navasaptatá)
80 (८०) अशीति (aśīti) अशीतितम (aśītitama)
81 (८९) एकाशीति (ekāśīti) एकाशीत (ekāśīta)
82 (८२) द्व्यशीति (dvyaśīti) द्व्यशीत (dvyaśīta)
83 (८३) त्र्यशीति (tryaśīti) त्र्यशीत (tryaśīta)
84 (८४) चतुरशीति (caturaśīti) चतुरशीत (caturaśīta)
85 (८५) पञ्चाशीति (pañcāśīti) पञ्चाशीत (pañcāśīta)
86 (८६) षडशीति (ṣaḍaśīti) षडशीत (ṣaḍaśīta)
87 (८७) सप्ताशीति (saptāśīti) सप्ताशीत (saptāśīta)
88 (८८) अष्टाशीति (aṣṭāśīti) अष्टाशीत (aṣṭāśīta)
89 (८९) नवाशीति (návāśīti)
एकोननवति (ekonanavati)
ऊननवति (ūnanavat)
एकान्ननवति (ekānnanavati)
नवतितम (navatitama)
90 (९०) नवति (navati) नवपञ्चाश (navapañcāśa)
91 (९१) एकनवति (ekanavati) एकनवत (ekanavata)
92 (९२) द्वानवति (dvānavati)
द्विनवति (dvinavati)
द्वानवत (dvānavata)
93 (९३) त्रयोनवति (trayonavati)
त्रिनवति (trinavati)
त्रयोनवत (trayonavata)
94 (९४) चतुर्नवति (caturnavati) चतुर्नवत (caturnavata)
95 (९५) पञ्चनवति (pañcanavati) पञ्चनवत (pañcanavata)
96 (९६) षण्णवति (ṣaṇṇavati) षण्णवत (ṣaṇṇavata)
97 (९७) सप्तनवति (saptanavati) सप्तनवत (saptanavata)
98 (९८) अष्टानवति (aṣṭānavati)
अष्टनवति (aṣṭanavati)
अष्टानवत (aṣṭānavata)
99 (९९) नवनवति (navanavati)
एकोनशत (ekonaśata)
ऊनशत (ūnaśata)
एकान्नशत (ekānnaśata)
नवनवत (navanavata)
100 (१००) शत (śata) शततम (śatatama)
200 (२००) द्विशत (dviśata)
द्वेशते (dveśate)
द्विशततम (dviśatatama)
300 (३००) त्रिशत (triśata) त्रिशततम (triśatatama)
400 (४००) चतुःशत (catuḥśata) चतुःशततम (catuḥśatatama)
500 (५००) पञ्चशत (pañcaśata) पञ्चशततम (pañcaśatatama)
600 (६००) षट्शत (ṣaṭśata) षट्शततम (ṣaṭśatatama)
700 (७००) सप्तशत (saptaśata) सप्तशततम (saptaśatatama)
800 (८००) अष्टशत (aṣṭaśata) अष्टशततम (aṣṭaśatatama)
900 (९००) नवशत (navaśata) नवशततम (navaśatatama)
1,000 (१०००) सहस्र (sahasra)
दशशत (daśaśata)
सहस्रतम (sahasratama)
2,000 (२०००) द्विसहस्र (dvisahasra) द्विसहस्रतम (dvisahasratama)
3,000 (३०००) त्रिसहस्र (trisahasra) त्रिसहस्रतम (trisahasratama)
4,000 (४०००) चतुःसहस्र (catuḥsahasra) चतुःसहस्रतम (catuḥsahasratama)
5,000 (५०००) पञ्चसहस्र (pañcasahasra) पञ्चसहस्रतम (pañcasahasratama)
6,000 (६०००) षट्सहस्र (ṣaṭsahasra) षट्सहस्रतम (ṣaṭsahasratama)
7,000 (७०००) सप्तसहस्र (saptasahasra) सप्तसहस्रतम (saptasahasratama)
8,000 (८०००) अष्टसहस्र (aṣṭasahasra) अष्टसहस्रतम (aṣṭasahasratama)
9,000 (९०००) नवसहस्र (navasahasra) नवसहस्रतम (navasahasratama)
10,000 (१००००) अयुत (ayuta) अयुततम (ayutatama)
100,000
(१०००००)
लक्ष (lakṣa / lakṣā) लक्षतम (lakṣatama)
1,000,000
(१००००००)
प्रयुत (prayuta) प्रयुततम (prayutatama)
10,000,000
(१०००००००)
कोटि (koṭi) कोटितम (koṭitama)
100,000,000
(१००००००००)
अर्बुद (árbuda) अर्बुदतम (arbudatama)
1,000,000,000
(१०००००००००)
अब्ज (abja) अब्जतम (abjatama)

Hear the cardinal numbers from 0-100

Hear the cardinal numbers 100 onwards

Recordings by Omkar Kibe

If you would like to make any corrections or additions to this page, or if you can provide recordings, please contact me.

Links

Information about Sanskrit numbers
https://www.sanskrit-trikashaivism.com/en/learning-sanskrit-numbers-1-1/424
https://www.sanskrit-trikashaivism.com/en/learning-sanskrit-numbers-2-1/425
https://www.sanskrit-trikashaivism.com/index.php?c=en/learning-sanskrit-numbers-3-1/426

Information about Sanskrit | Phrases | Numbers | Tower of Babel | Writing systems for Sanskrit: Devanagari, Bhaiksuki, Brahmi, Galik, Grantha, Gupta, Kadamba, Kharosthi, Nandinagari, Sharda, Siddham, Thai, Tibetan

Numbers in Indo-Aryan languages

Assamese, Bengali, Bhojpuri, Dogri, Dumi, Fiji Hindi, Garhwali, Gujarati, Hajong, Hindi, Kashmiri, Konkani, Kutchi, Maithili, Maldivian, Marathi, Nepali, Odia (Oriya), Palula, Punjabi, Rohingya, Sanskrit, Saurashtra, Sindhi, Sinhala, Sylheti, Torwali, Urdu, Zaza(ki)

Numbers in other languages

Alphabetical index | Language family index

[top]


Green Web Hosting - Kualo

Why not share this page:

 

iVisa.com

If you like this site and find it useful, you can support it by making a donation via PayPal or Patreon, or by contributing in other ways. Omniglot is how I make my living.

 

Note: all links on this site to Amazon.com, Amazon.co.uk and Amazon.fr are affiliate links. This means I earn a commission if you click on any of them and buy something. So by clicking on these links you can help to support this site.

Get a 30-day Free Trial of Amazon Prime (UK)

If you're looking for home or car insurance in the UK, why not try Policy Expert?

[top]

iVisa.com